Chapter 07, Verse 01-02

Chapter 07, Verse 01 श्रीभगवानुवाच | मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: | असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 7.1 || sri-bhagavan uvaca | mayy asakta-manah partha Yogam yunjan mad-asrayah |

Read More »
Yogi
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06, Verse 45-47

Chapter 06, Verse 45 श्रीभगवानुवाच: प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 6.45॥ sri-bhagavan uvaca:  prayatnad yatamanas tu Yogi sansuddha-kilbisah | aneka-janma-samsiddhas tato yati param gatim || 6.45||

Read More »
birth
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06, Verse 41-44

Chapter 06, Verse 41 श्रीभगवानुवाच: प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 6.41॥ sri-bhagavan uvaca:  prapya punya-krtam lokan usitva sasvatih samah । sucinam srimatam gehe yoga-bhrasto

Read More »
self
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06, Verse 36-40

Chapter 06, Verse 36 श्रीभगवानुवाच: असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 6.36 ॥ sri-bhagavan uvaca: asamyatatmana yogo dusprapa iti me matih । vasyatmana tu

Read More »
mind
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06, Verse 34-35

Chapter 06, Verse 34 अर्जुन उवाच: चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 6.34 ॥ arjuna uvaca: cancalam hi manah Krsna pramathi balavad

Read More »
Yogi
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06, Verse 31-33

Chapter 06, Verse 31 श्रीभगवानुवाच: सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 6.31 ॥ sri-bhagavan uvaca: sarva-bhuta-sthitam yo mam bhajaty ekatvam asthitah । sarvatha vartamano

Read More »
mind
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06 Verse 24-30

Chapter 06, Verse 24 श्रीभगवानुवाच: सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥6.24॥ sri-bhagavan uvaca: sankalpa-prabhavan kamams tyaktva sarvan asesatah। manasaivendriya-gramam viniyamya samantatah॥6.24॥ Word-by-Word Analysis Word Meaning श्रीभगवानुवाच: (sri-bhagavan uvaca) The Supreme Lord

Read More »
self
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06 Verse 20-23

Chapter 06, Verse 20 श्रीभगवानुवाच: यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥6.20॥ sri-bhagavan uvaca: yatroparamate cittam niruddham yogasevaya। yatra caivatmanatmanam pasyann atmani tusyati॥6.20॥ Word-by-Word Analysis Word Meaning श्रीभगवानुवाच: (sri-bhagavan

Read More »
Yoga
Bhagavad Gita in English
Bhagavad Gita Explanation

Chapter 06 Verse 17-19

Chapter 06, Verse 17 श्रीभगवानुवाच: युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु | युक्तस्वप्नावबोधस्य योगो भवति दुःखहा || 6.17 || sri-bhagavan uvaca: yuktahara-viharasya yuktacestasya karmasu | yuktasvapnavabodhasya yogo bhavati duhkhaha || 6.17 || Word-by-Word

Read More »
Scroll to Top